vandana

वन्दना या देवी सर्वभूतेषु विद्यारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।१ ।।


पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ।
ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् ॥ २ ॥


शुभं करोतु कल्याणम् आरोग्यं धनसम्पदम् ।
शत्रु - बुद्धिविनाशाय दीपज्योतिर् नमोऽस्तु ते ॥३ ॥



मूकं करोति वाचालं पहुं लङ्घयते गिरिम् ॥
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ४
Previous Post Next Post

Contact Form